Aazad Chadrashekharah MP Board Sanskrit Class 8 Chapter 10

       

दशम: पाठः 

आजाद चंद्रशेखर:

MP Board Sanskrit Class 8 Chapter 10 Aazad Chadrashekharah


MP Board Sanskrit Class 8 Chapter 10 Aazad Chadrashekharah  

Download Lesson


MP Board Sanskrit Class 8 Chapter 10 Aazad Chadrashekharah Download Lesson pdf

MP Board Sanskrit Class 8 Chapter 10 Aazad Chadrashekharah  

Video


MP Board Sanskrit Class 8 Chapter 10 Aazad Chadrashekharah  

Textual Exercise

       

अभ्यास 

प्रश्न 1. एकपदेन उत्तरं लिखत -

(क) चंद्रशेखरस्य जन्म कस्मिन् ग्रामे अभवत् ?

उत्तर - भाभराग्रामे

(ख) चंद्रशेखरस्य जन्म कस्मिन् मंडले अभवत् ?

उत्तर - झाबुआ मंडले 

(ग) चंद्रशेखरस्य मातु: नाम किं ?

उत्तर - जगरानी देवी

(घ) चंद्रशेखरस्य पितु: नाम किं ?

उत्तर - सीताराम तिवारी

(ड़) चंद्रशेखर: किं भाषाम् अधीतवान ?

उत्तर - संस्कृत भाषाम्

प्रश्न 2. एकवाक्येन उत्तरं लिखत -

(क) चंद्रशेखरस्य जन्म कदा अभवत् ?

उत्तर - चंद्रशेखरस्य जन्म जुलाई मासस्य त्रयोविंशति दिनाँके 1906 ख्रिस्ताब्दे अभवत् ।

(ख) चंद्रशेखरस्य अध्ययनं कुत्र जातम् ?

उत्तर - चंद्रशेखरस्य अध्ययनं वाराणस्याम जातम् ।

(ग) चन्द्रशेखरेण केन नाम्ना संगठनं कृतम् ?

उत्तर - चंद्रशेखरेण 'हिंदुस्तान सोसलिस्ट रिपब्लिकन आर्मी' नाम्ना एकम् संगठनं कृतम् ।

(घ) स्वाधीनता आंदोलने के के चंद्रशेखरस्य सहायका: अभवन् ?

उत्तर - स्वाधीनता आंदोलने भगतसिह - राजगुरु- बटुकेश्वर-शिवराम-सुखदेव सदृशा चंद्रशेखरस्य सहायका: अभवन् ।

(ड़) चंद्रशेखर: कथं वीरगतिम् प्राप्नोत् ?

उत्तर - चन्द्रशेखर: नाट बावरेण सह युद्धमानः असहायावस्थायां स्वकीये मस्तके गोलिका प्रहारेण वीरगति प्राप्नोत् ।

उचितं मेलयत -

उत्तर -

(अ)(ब)
(क) चंद्रशेखर: मूर्च्छित(i) वेत्रप्रहारै:
(ख) दंडकाले चंद्रशेखर: अघोषयत्(ii) जयतु भारतम्
(ग) काकोरीकाण्डस्य शिरोमणि:(iii) चंद्रशेखर:
(घ) चंद्रशेखरेण अधीतम्(iv) संस्कृतम्
(ड) चंद्रशेखर: अयुद्धत् (v) ‘नॉट बावरेण सह

 

प्रश्न 4. नामोल्लेख पूर्वक समास विग्रहं कुरुत 

(क) संस्कृत विद्यालये - संस्कृतस्य विद्यालये ( षष्टी तत्पुरुष समास)

(ख) पाषाण खंडेन - पाषाणस्य खंडेन

  (तृतीया तत्पुरुष समास)

(ग) निग्रहभयात्  - निग्रहस्य भयात् ( षष्टी तत्पुरुष समास)

(घ) वीरगतिम्  - वीरस्य गतिम् (षष्टी तत्पुरुष समास)

प्रश्न 5. अधोलिखितै: अव्ययै: वाक्यनिर्माणं कुरुत -

उत्तर -

(क) सः कदा आगमिष्यामि ?

(ख) राम: च  लक्ष्मण च  वनं गतौ ।

(ग) चंद्रशेखर: अध्ययनं कुर्वन् एव स्वतन्त्रता आन्दोलने प्राविशत् ।

(घ) अहम् अपि विद्यालयं गमिष्यामि ।

(ड़) श्व: क: दिवस: अस्ति


Related Searches

MP Board Class 8 Sanskrit


Post a Comment

0Comments

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !