दशम: पाठः
आजाद चंद्रशेखर:

MP Board Sanskrit Class 8 Chapter 10 Aazad Chadrashekharah
Download Lesson
MP Board Sanskrit Class 8 Chapter 10 Aazad Chadrashekharah
Video
MP Board Sanskrit Class 8 Chapter 10 Aazad Chadrashekharah
Textual Exercise
अभ्यास
प्रश्न 1. एकपदेन उत्तरं लिखत -
(क) चंद्रशेखरस्य जन्म कस्मिन् ग्रामे अभवत् ?
उत्तर - भाभराग्रामे
(ख) चंद्रशेखरस्य जन्म कस्मिन् मंडले अभवत् ?
उत्तर - झाबुआ मंडले
(ग) चंद्रशेखरस्य मातु: नाम किं ?
उत्तर - जगरानी देवी
(घ) चंद्रशेखरस्य पितु: नाम किं ?
उत्तर - सीताराम तिवारी
(ड़) चंद्रशेखर: किं भाषाम् अधीतवान ?
उत्तर - संस्कृत भाषाम्
प्रश्न 2. एकवाक्येन उत्तरं लिखत -
(क) चंद्रशेखरस्य जन्म कदा अभवत् ?
उत्तर - चंद्रशेखरस्य जन्म जुलाई मासस्य त्रयोविंशति दिनाँके 1906 ख्रिस्ताब्दे अभवत् ।
(ख) चंद्रशेखरस्य अध्ययनं कुत्र जातम् ?
उत्तर - चंद्रशेखरस्य अध्ययनं वाराणस्याम जातम् ।
(ग) चन्द्रशेखरेण केन नाम्ना संगठनं कृतम् ?
उत्तर - चंद्रशेखरेण 'हिंदुस्तान सोसलिस्ट रिपब्लिकन आर्मी' नाम्ना एकम् संगठनं कृतम् ।
(घ) स्वाधीनता आंदोलने के के चंद्रशेखरस्य सहायका: अभवन् ?
उत्तर - स्वाधीनता आंदोलने भगतसिह - राजगुरु- बटुकेश्वर-शिवराम-सुखदेव सदृशा चंद्रशेखरस्य सहायका: अभवन् ।
(ड़) चंद्रशेखर: कथं वीरगतिम् प्राप्नोत् ?
उत्तर - चन्द्रशेखर: नाट बावरेण सह युद्धमानः असहायावस्थायां स्वकीये मस्तके गोलिका प्रहारेण वीरगति प्राप्नोत् ।
उचितं मेलयत -
उत्तर -
प्रश्न 4. नामोल्लेख पूर्वक समास विग्रहं कुरुत
(क) संस्कृत विद्यालये - संस्कृतस्य विद्यालये ( षष्टी तत्पुरुष समास)
(ख) पाषाण खंडेन - पाषाणस्य खंडेन
(तृतीया तत्पुरुष समास)
(ग) निग्रहभयात् - निग्रहस्य भयात् ( षष्टी तत्पुरुष समास)
(घ) वीरगतिम् - वीरस्य गतिम् (षष्टी तत्पुरुष समास)
प्रश्न 5. अधोलिखितै: अव्ययै: वाक्यनिर्माणं कुरुत -
उत्तर -
(क) सः कदा आगमिष्यामि ?
(ख) राम: च लक्ष्मण च वनं गतौ ।
(ग) चंद्रशेखर: अध्ययनं कुर्वन् एव स्वतन्त्रता आन्दोलने प्राविशत् ।
(घ) अहम् अपि विद्यालयं गमिष्यामि ।
(ड़) श्व: क: दिवस: अस्ति