Kalgyo Varahmihirah | Class 8 | Sanskrit | Chapter 2

    

 द्वितीया पाठः 

कालज्ञो वराहमिहिर: 

Kalgyo Varahmihirah, Kalgyo Varahmihirah Title



MP Board Class 8 Sanskrit Chapter 2 Kalgyo Varahmihirah 

Download Lesson


MP Board Class 8 Sanskrit Chapter 2 Kalgyo Varahmihirah 

Video




           

MP Board Class 8 Sanskrit Chapter 2 Kalgyo Varahmihirah 

Solutions

अभ्यास 

प्रश्न 1. एकपदेन उत्तरं लिखत -


(क) वराहमिहिरस्य जन्म कुत्र अभवत्?
उत्तर - कपित्थ ग्रामे ।


(ख) वराहमिहिरस्य पितुः नाम किम् ?
उत्तर - आदित्यदास:


(ग) वराहमिहिर: कस्मात् ज्योतिषं पठितवान् ?
उत्तर - स्वकीय पित्रा ।


(घ) वराहमिहिर: खगोलशास्त्रं कस्मात् पठितवान्?
उत्तर - आर्यभट्टात्

 
(ड़) वराहमिहिर: अध्ययनं समाप्य कुत्र आगच्छत्?
उत्तर - उज्जयिन्यमि ।




प्रश्न 2. एकवाक्येन उत्तरं लिखत -

(क) वराहमिहिरस्य जन्म कदा अभवत् ?
उत्तर - वराहमिहिरस्य जन्म 499 ख्रिस्ताब्दे. अभवत् ।


(ख) वराहमिहिर: कदा दिवंगतः ?
उत्तर - वराहमिहिर: 587 ख्रिस्ताब्दे दिवंगतः ।


(ग) भारते फलितज्योतिषस्य प्रथमः आचार्य: क: अभवत् ?
उत्तर - भारते फलित ज्योतिषस्य प्रथम: आचार्य: वराहमिहिर: अभवत् ।


(घ) वराहमिहिरेण के ग्रन्थः विरचिता: ?
उत्तर - वराहमिहिरेण बृहत्संहिता, ब्रहजातकम, पंचसिद्धांतिका: ग्रंथा: विरचिता: ।


(ड़) पादपा: वल्मीकाश्च किं प्रदर्शयन्ति ?
उत्तर - पादपा: वाल्मीकाश्च अधोभौमिक जलस्थितिंं प्रदर्शयन्ति ।


प्रश्न 3. उचितपदेन रिक्तस्थानम् पूरयत


(क) वराहमिहिर: अध्ययनं समाप्य उज्जयिनीम् आगत: ।
(उज्जयिनीम् / पाटलिपुत्रनगरं)
(ख) आर्यभट्ट: खगोलशास्त्री आसीत् ।
( खगोलशास्त्री / साहित्यशास्त्री )
(ग) ब्रहजातकम् नाम ग्रंथ: वराहमिहिरेण विरचित: ।
( आर्यभट्टेन / वराहमिहिरेण )
(घ) कपित्थग्रामः पाटलिपुत्र नगरस्य निकटे अस्ति ।
(पाटलिपुत्रनगरस्य / उज्जयिन्ना )
(ड़) गुरुत्वाकर्षणस्य सिद्धांतः वराहमिहिरेण प्रतिपादितं ।
( आदित्यदासेन / वराहमिहिरेण )


प्रश्न 4. उचितं योजयत 

उत्तर - (अ)
(क) उज्जयिन्या: निकटे
(ख) वराहमिहिरस्य जन्म:
(ग) आदित्यदास्य पुत्रः
(घ) अध्ययनं समाप्य वराहमिहिर: समागत:
(ड़) वराहमिहिरस्य मृत्यु:
(ख)
(अ) 499 ख्रिस्ताब्दे
(ब) कपित्थग्राम:
(स) वराहमिहिर:
(द) उज्जयिनी नगरे
(इ) 587 ख्रिस्ताब्दे


प्रश्न 5. शुद्धवाक्यनाम् समक्षम् आम अशुद्ध वाक्यानाम् समक्षम् न इति लिखत ।
(क)' पंचसिद्धांतिका ' इत्यस्य ग्रंथस्य रचयिता वराहमिहिर: अस्ति ।
उत्तर - आम्

 
(ख) ब्रहजातकम् ग्रन्थः आर्यभट्ट: अस्ति ।
उत्तर - न


(ग) आर्यभट्ट: खगोलशास्त्री आसीत् ।
उत्तर - आम्


(घ) वराहमिहिरस्य कृता कालगणना प्रामाणिकी अस्ति ।
उत्तर - आम्

 
(ड़) वराहमिहिरस्य जन्म वर्तमान मध्यप्रदेशराज्ये अभवत्।
उत्तर - न


प्रश्न 6. नामोल्लेखपूर्वकम् सन्धि विच्छेदं कुरुत ।
(क) आदित्योपासक: - आदित्य + उपासक: (गुणस्वर संधि )
(ख) अस्मित्रेव - अस्मिन + एव (व्यंजन संधि )
(ग) समाप्यअध्य्यनं - समाप्य + अध्ययनं


( दीर्घ स्वर संधि )


(घ) बालकोअजायत - बालक + अजायत् ( विग्रह सन्धि )
(ड़) वर्धिताश्च - वर्धिता + च (विसर्ग संधि )
(च) खगोलशास्त्रसमाध्यनम् - खगोलशास्त्रस्म + अध्धयनम् (दीर्घस्वर संधि )

Post a Comment

0Comments

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !