Aham Orachha Asmi MP Board Class 8 Sanskrit Chapter 5

      

पञ्चम: पाठः

अहम् ओरछा अस्मि








MP Board Class 8 Sanskrit Chapter 5 Aham Orachha Asmi

Download Lesson



MP Board Class 8 Sanskrit Chapter 5 Aham Orachha Asmi

Video





   

MP Board Class 8 Sanskrit Chapter 5 Aham Orachha Asmi

Solution   

अभ्यास 

प्रश्न 1. एकपदेन उत्तरं लिखत -

(क) ओरछा नगरं कस्मिन् मंडले अस्ति ?
उत्तर - टीकमगढ़ मंडले ।
(ख) ओरछानगरस्य स्थापना कदा अभवत् ?
उत्तर - षोडश शताब्दे ।
(ग) ओरछा नगरस्य स्थापना केन कृता ?
उत्तर - रूद्रप्रतापेन ।
(घ) विषपान स्थलं कुत्र वर्तते ?
उत्तर - मन्दिरस्य उद्याने
(ड़) विषपानं क: कृतवान ?
उत्तर - वीर: हरदौल:
(च) ओरछा नगरं परितः किं ?
उत्तर - सघनं वनम् ।


प्रश्न 2. एक वाक्येन उत्तरं लिखत
(क) ओरछानगरस्य परिक्षेत्रे प्रमुखदीनांं नामानि लिखत ?
उत्तर - ओरछा नगरस्य परिक्षेत्रे प्रमुख नद्यः सन्ति - धसान-जामिनी-जतारा-बेतवा त्व ।
(ख) दुर्गस्य किं वैशिष्टयम् ?
उत्तर - दुर्गम् सुद्रढ़ं कलात्मकम् च अस्ति ।
(ग) भवनानांं गवाक्षेसु किं विद्यते ?
उत्तर - भवनानाम् गवाक्षेसु प्रस्तर पट्टिकासु सूक्ष्मम् शिल्पकार्यम् विद्यते ।
(घ) हरदौल महाराज: किमर्थं विषपानम् कृतवान ?
उत्तर - हरदौल महाराज: महाराज्ञा: सम्मान रक्षणाय राज्ञ: संदेह निवारणाय च विष - पानं कृतवान ।
(ड़) प्रसिद्ध कवै: केशवदासस्य स्थानम् कुत्र अस्ति ?
उत्तर - केशवदासस्य स्थानम् उद्यानस्य निकटे अस्ति ।
(च) ओरछानगरे कानि द्रष्टवानि स्थलानि सन्ति ?
उत्तर - ओरछा नगरे रामराजा मन्दिरम् , चतुर्भुज मन्दिरम्, पुष्प उद्यानम्, लक्ष्मीनारायण मंदिरम्, दीवान हरदौल भवनम्, सुंदरभवनम्, शहीद स्मारकं प्रभृतीन, दृष्टव्यानि स्थलानि सन्ति ।


प्रश्न 3. उचितं मेलयत
उत्तर - (अ)
(क) ओरछा नगरस्य परिक्षेत्रे
(ख) विवाहवसरे महिला:
(ग) प्रस्तरेषु कलाया:चित्रणम्
(घ) जुझार सिंहस्य प्रियः अनुजः
(ड़) सर्वाधिकम् निर्माण कार्यम्
(ब)
(अ) चतस्त्र नद्यः सन्ति
(ब) तं प्रथमं पूजयन्ति
(स) अदभुतं भाति
(द) हरदोल: आसीत्
(इ) महाराजवीर सिंह प्रथमस्य शासने अभवत् ।

प्रश्न 4. उचित पदेन रिक्तस्थानम् पूरयत
(क) विषपान स्थलं मन्दिरस्य प्रांगड़े अस्ति ।
(ख) दरबार भवनम् दुर्गे अस्ति ।
(ग) केशवदास: हिंदी भाषाया: कवि: आसीत् ।
(घ) ओरछा नगरस्य इतिहास: रोचक: अस्ति ।
(ड़) जामिनीनद्या: तीरे जंबूवृक्ष: अधिका: भवन्ति।

प्रश्न 5. नामोल्लेख पूर्वकम् समास विग्रहं कुरुत ।
(क) शिल्पकार्यम् - शिल्पस्य कार्यम् ( षष्टी तत्पुरुष )
(ख) काव्य - कालविदग्धायाः - काव्यकलायाम् विदग्धाया: (सप्तमी तत्पुरुष )
(ग) विषपानस्थलम् - विषपानस्य स्थलम् (षष्टी तत्पुरुष )
(घ) विवाहवसरे - विवाहस्य अवसरे (षष्टी तत्पुरुष )
(ड़) चतुर्भुज मन्दिरम् - चतुभुजस्य मन्दिरम् (षष्टी तत्पुरुष)


प्रश्न 6. नामोल्लेख पूर्वकम् संधि विच्छेदम् कुरुत-
उत्तर -
(क) अत्रैव - अद्य + एवं ( दीर्घस्वर संधि)
(ख) महत्वञ्च - महत्वम् + च (व्यंजन संधि )
(ग) अद्यावधि - अद्य + अवधि (दीर्घस्वर संधि )
(घ) सर्वाधिकम् - सर्व + अधिकम् ( दीर्घ स्वर संधि)
(ड़) भवनमपि - भवनम् + अपि (स्वर संधि )


प्रश्न 7. समीचीनम् चिनुत (आम्/न)
(क) ओरछानगरस्य दुर्ग: सुदृढ़़: कलात्मक: नास्ति ।
उत्तर - न
(ख) अभ्यरण्यम् वन्यपशूनां रक्षणाय भवति ।
उत्तर - आम्
(ग) ओरछानगरे भित्तिकासु मनोहराणि चित्राणि वर्तन्ति ।
उत्तर - आम्
(घ) ओरछानगरस्य निकटे सप्तधारा: सन्ति ।
उत्तर - आम्
(ड़) रामराज मन्दिरे परशुरामस्य प्रतिमा अस्ति ।
उत्तर - न ।

Post a Comment

0Comments

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !