MP Board Class 8 Sanskrit Chapter 4 Neetishlokah

     

चतुर्थ: पाठः 

नीतिश्लोका:





MP Board Class 8 Sanskrit Chapter 4 Neetishlokah 

Download Lesson



MP Board Class 8 Sanskrit Chapter 4 Neetishlokah 

Video



  

MP Board Class 8 Sanskrit Chapter 4 Neetishlokah 

Question Answer

अभ्यास 

प्रश्न 1. एकपदेन उत्तरं लिखत
(क) भार्या कीदृशी भवेत ?
उत्तर - प्रियवादिनी


(ख) विद्या कीदृशी भवेत ?
उत्तर - अर्थकरी

 
(ग) युक्तम् नीचस्य किम् भवति ?
उत्तर - दूषणम्


(घ) मनुष्य: मृत्युं कथम् आपद्यते ?
उत्तर - मोहात


(ड़) मित्रं कदा जानियात् ?
उत्तर - आपत्सु

प्रश्न 2. एक वाक्येन उत्तरं लिखत
(क) मानवः उच्च: निम्न: कथं भवति ?
उत्तर - मानव: उच्च: निम्न: गुणदोषयोः भवति ।


(ख) दारिद्रयं कुत्र नास्ति ?
उत्तर - दारिद्रयं उद्योगे नास्ति ।


(ग) मानव: नित्यं किं विचिन्त्येत् ?
उत्तर - मानवः नित्यं विचिन्त्येत् - किं मे छिद्रं क: दोष: ।


(घ) गुणेषु किं करणीयम् ?
उत्तर - गुणेषु यत्न: करणीयम् ।


(ड़) अनभ्यासे किं विषम् ?
उत्तर - अनभ्यासे विद्या विषम्

प्रश्न 3. श्लोकाशान् यथा योग्य योजयत
उत्तर -
(अ)
(क) मृत्युमापद्यते मोहात्
(ख) गुणेषु क्रियतां यत्न:
(ग) अनभ्यासे विषम् शास्त्रम्
(घ) अमृतं राहवे मृत्यु:
(ड़) उद्योगे नास्ति दारिद्रयं
(ब)
(अ) सत्येनापद्यतेअमृतम्
(ब) किमा टोपै: प्रयोजनम् ?
(स) अजीर्ण भोजनम् विषम् ।
(द) विषम् शंकग भूषणम्।
(इ) जपतो नास्ति पातकम्।

प्रश्न 4. निम्नलिखित प्रश्नानाम् उत्तराणि लिखत
(क) जीवलोकस्य षट् सुखानि कानि ?
उत्तर - जीवलोकस्य षट् सुखानि सन्ति -
(1) अर्थागम: (2) नित्यमरोगिता (3) प्रियवादिनी भार्या (4) किया: सेवका: (5) आज्ञाकारी पुत्रः (6) अर्थकरी विद्या


(ख) कुत्र का जानियात् ?
उत्तर -
आपत्सु मित्रं जानियात्, युध्दे शूरम् धने शुचिम् ।
भर्याम् क्षीणेषु वित्तेषु, व्यसनेषु च बाँधवान् ।


(ग) कस्य किं विषम् ?
उत्तर -
निर्धनस्य विषम् भोगो, निस्सत्वस्य विषंरणम् ।
अनभ्यासे विषम् शस्त्रं, अजीर्णे भोजनं विषम् ।

प्रश्न 5. शुद्ध वाक्यानाम् समक्षम्'आम्' अशुद्ध वाक्यानाम् समक्षम् 'न' इति लिखत ।
(क) नित्यं अर्थागम् अरोगिता च इति द्वयं भवेत् ।
उत्तर - आम्


(ख) अमृतं विषम् च द्वयं देहे प्रतिष्ठितम् ।
उत्तर - न


(ग) उद्योगे दारिद्रयम् अस्ति ।
उत्तर - न


(घ) व्यसनेषु बाँधवान् जानियात् ।
उत्तर - आम्


(ड़) सत्येन अमृतं आपद्यते ।
उत्तर - आम्

प्रश्न 6. पदानाम् विभक्ति वचनं च लिखत
उत्तर -
क्रम पदम् शब्द: (क) नीचस्य नीच:
(ख) आपत्सु आपत्
(ग) युद्धे युद्ध:
(घ) क्षीणेशु क्षीण:
(ड़) धने धनम्
(च) गुण-दोषयोः गुण-दोष
(छ) निर्धनस्य निर्धन:
(ज) मौने मौनं
(झ) व्यसनेषु व्यसनम्
(ञ) बाँधवान् बान्धव:
विभक्ति: वचनम्
षष्टी एकवचनम्
सप्तमी बहुवचनम्
सप्तमी एकवचनम्
सप्तमी बहुवचनम्
सप्तमी एकवचनम्
षष्टी/ सप्तमी द्विवचनम्
षष्टी एकवचनम्
सप्तमी एकवचनम्
सप्तमी बहुवचनम्
द्वितीया बहुवचनम् ।

Post a Comment

0Comments

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !