Gantantra Diwas | MPBoard | Sanskrit | Class8 | Chapter3

     

तृतीय: पाठः

गणतंत्रदिवस: 





MP Board Sanskrit Class 8 Chapter 3 Gantantra Diwas

Download Lesson



MP Board Sanskrit Class 8 Chapter 3 Gantantra Diwas

Video




 

MP Board Sanskrit Class 8 Chapter 3 Gantantra Diwas

Question Answer     

अभ्यास 

प्रश्न 1. एकपदेन उत्तरं लिखत 
(क) कस्मिन् मासे गणतंत्रदिवस: भवति ?  
उत्तर - जनवरी मासे

(ख) सेनावरिष्ठै: अभिवंदनं क: स्वीकरोति ?
उत्तर - राष्ट्रपति:

(ग) राज्येषु/ राज्यराजधानिशु अभिवंदनं स्वीकरोति ?
उत्तर - राज्यपाला: 

(घ) प्रथमं कस्मिन् अधिवेशने त्रिवर्ण ध्वजारोहणं कृतम ?
उत्तर - लाहौर अधिवेशने

(ड़) प्रतिज्ञास्वप्न: कस्मिन् वर्षे साक्षातकृत: ?
उत्तर - 1947 तमे वर्षे ।

प्रश्न 2. एकवाक्येन उत्तरं लिखत -
(क) सभाकक्षे कस्य गीतस्य पूर्वभ्यास: प्रचलति स्म ।
उत्तर - सभा कक्षे राष्ट्रीय गीतस्य पूर्वभयास: प्रचलति  स्म।

(ख) भारतस्य राष्ट्रीयपर्वणि के ?
उत्तर - भारतस्य राष्ट्रीयपर्वणि गणतंत्र: दिवस: स्वतन्त्रता दिवस: ।

(ग) कस्मिन् दिनाँके वयं स्वतंत्रता दिवसं आयोजयाम: ?
उत्तर - 15 अगस्त दिनाँके वयं स्वतन्त्रता दिवसं आयोजयाम: च स्तः ।

(घ) राष्ट्र भक्ते: का प्रतिज्ञा कृता ?
उत्तर - राष्ट्रभक्ते: प्रतिज्ञाकृतायत्-सार्वभौमतंत्रम् रचयाम:।

(ड़) कलाकार: किं कुर्वन्ति ?
उत्तर - कलाकारा: सांस्कृतिक कार्यक्रमै: जनमनांंसि रच्यन्ति ।

प्रश्न 3. प्रश्न निर्माणं कुरुत -
( किं, कथम्, क:, कै:, कुत्र )
यथा - जनवरि मासस्य षडिंंवशे  दिनाँके गणतन्त्र दिवसम् आचराम: ।
जनवरि मासस्य कस्मिन् दिनाँके गणतन्त्र दिवसम् आचराम: ।

(क) गणतन्त्र दिवसः राष्ट्रियं पर्व वर्तते ।
उत्तर - गणतन्त्र दिवस:किम् पर्वम् वर्तते?

(ख) भू-जल वायु सेनानांं प्रदर्शनं चित्तकर्षनम् भवति ।
उत्तर - भू-जल वायुसेनानाम् प्रदर्शनं कथम् भवति ?

(ग) दिल्लीनगरे राष्ट्रपति: सेनानायकानाम् अभिवंदनं स्विकरोति ।
उत्तर - दिल्लीनगरे क: सेनानायकानाम् अभिवंदनं स्विकरोति ?

(घ) कलाकार: नृत्यै जनमनांसि रजयन्ति।
उत्तर- कलाकारा: कै: जन मनांसि रजयन्ति ?

(ड़) लाहौर अधिवेशने प्रथमवारं त्रिवर्ण ध्वजारोहणं जातम् ।
उत्तर - कुत्र प्रथमवारं त्रिवर्ण ध्वजारोहणं जातम् ?

रिक्त स्थानानि पूरयत -
( रजयन्ति, सेनानायकै:, गणतंत्रदिवस:, राज्यपाल:, स्वशासनाधारेण )

उत्तर -(क)  राष्ट्रपति: सेनानायके: अभिवंदनं स्वीकरोति ।
(ख) कलाकार: जन्मनांसि रजयन्ति ।
(ग) जनवरिमासस्य षडविंंशे दिनाँके गणतन्त्र दिवस: भवति ।
(घ) भारतं स्वशासना धारेण राचेतानाम् राज्यानाम् गणरूपं वर्तते।
(ड ) राज्येषु राज्यपाल: प्रतिनिध्यं  वहन्ति।

प्रश्न 5. उचितं योजयत -
     (अ )                                  (ब )
(क ) राज्यम्           -      राज्यपाल:
(ख ) कला             -        कलाकारः
(ग ) राष्ट्रियं गीतम्   -  वन्दे मातरम्
(घ) विमानानि       -     उड्डयन्ते 
(ड़) राष्ट्रगानम्        -     जनगणमन अधिनायक जय हे !

प्रश्न 6. विशेषण पदानि उपयुज्य दश वाक्यानि लिखत 
(1) अहं देशभक्ति पराणि गीतामि गायामि ।
(2) विद्वान सर्वत्र पूज्यते ।
(3) दिल्ली नगरे चित्ताकर्षक: पथचलम् भवति ।
(4) राजेशः आदर्श: छात्रः अस्ति ।
(5) आर्यभट्ट: महान् कालज्ञ: अस्ति ।
(6) महाराजा भरेत: विद्वान आसीत् ।
(7) महारानी लक्ष्मीबाई झाँसी नगर्या राज्ञी आसीत् ।
(8) मम माता दयामूर्ति: अस्ति ।
(9) ईश्वर: परमदयालु: अस्ति ।
(10) सरोजिनी नायडू भारत कोकिला आसीत् ।

प्रश्न 7. सन्धिम् अथवा संधि विच्छेदम् कुरुत -
(क) स्वतन्त्रता दिवस । इव-स्वतंत्रता दिवस: इव ।
(ख) निस्सारयन्तीति - निः + सारयन्ति+ इति ।
(ग) इत्यस्य - इति+अस्य
(घ) सोअयम् - सः + अयम्
(ड़) अधुनावगतम् - अधुना+अवगतं

प्रश्न 8. अवय्यानि चित्वा लिखत 
(क) कथं चलति पूर्वभयासः ?
(ख) राष्ट्रगानम् राष्ट्रगीतम च अभ्यसाम: ।
(ग) अत्र महोत्सवे पथचलनम् भवति ।
(घ) महत्वं ज्ञातुम् इच्छामि ।
(ड़) अधुना अवगतं असमाधि: ।
उत्तर - (क) कथं, (ख) च, (ग) अत्र, (घ) महत्वम्, (ड़) अधुना ।

Post a Comment

0Comments

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !