Swami Vivekanandaha MP Board Class 8 Sanskrit Chapter 6

      

षष्ट: पाठः 

स्वामी विवेकानन्द:





MP Board Class 8 Sanskrit Chapter 6 Swami Vivekanandaha

Download Lesson



MP Board Class 8 Sanskrit Chapter 6 Swami Vivekanandaha

Video

          

MP Board Class 8 Sanskrit Chapter 6 Swami Vivekanandaha

Solution

अभ्यास 

प्रश्न 1. एकपदेन उत्तरं लिखत 
(क) स्वामी विवेकानंदस्य बाल्यकालस्य नाम् किं आसीत्?
उत्तर - नरेन्द्रनाथ:

(ख) स्वामी विवेकानंदस्य मातु नाम किं आसीत्?
उत्तर - भुवनेश्वरी देवी 

(ग) नरेंद्रनाथस्य पितु: नाम् किं आसीत्?
उत्तर - विश्वनाथ दत्त

(घ) नरेंद्रनाथस्य जन्म कस्मिन् नगरे अभवत्?
उत्तर - कोलकाता नगरे

(ड़) नरेंद्रनाथस्य गुरो: नाम् किं आसीत्?
उत्तर - श्रीरामकृष्ण परमहंस:

प्रश्न 2. एकवाक्येन उत्तरं लिखत 
(क) नरेंद्रनाथस्य जन्म कदा अभवत्?
उत्तर - नरेंद्रनाथस्य जन्म जनवरी मासस्य द्वादशे दिनाँके 1863 ख्रिस्ताब्दे  अभवत्।

(ख) शिकागो नगरे विश्वसम्मेलने भारतस्य प्रतिनिधि: क: अभवत्?
उत्तर - शिकागो नगरे विश्वधर्मसम्मेलने भारतस्य प्रतिनिधि: स्वामी विवेकानंद: अभवत्।

(ग) स्वामी विवेकानंद: क: ब्रह्मलीनो अभवत्?
उत्तर - स्वामी विवेकानंद: जुलाई मासस्य चतुर्थे दिनाँके 1902 ख्रिस्ताब्दे ब्रह्मलीनो अभवत् ।

(घ) रविन्द्रनाथ टैगोरस्य किं कथनम् अस्ति?
उत्तर - यदि कोअपि भारतीय संस्कृति ज्ञातु मिच्छन्ति, तर्हि प्रथम: तेन स्वामी विवेकानंद: विषये पठितव्य:।

(ड़) यूनाम् प्रेरक: पथप्रदर्शकश्चच क:?
उत्तर - यूनाम् प्रेरक: पथप्रदर्शकश्च स्वामी विवेकानंद: अस्ति।

प्रश्न 3. उचित्तं योजयत -
उत्तर - (अ)
(क) नरेंद्रनाथ: एव 
(ख) नरेंद्रनाथस्य माता
(ग) नरेंद्रनाथस्य पिता
(घ) नरेंद्रनाथस्य गुरु:
(ड़) नरेंद्रनाथस्य प्रियः शिष्या 
(ब)
(अ) स्वामी विवेकानंद:
(ब) भुवनेश्वरी देवी
(स) विश्वनाथ दत्त:
(द) श्रीरामकृष्ण परमहंस
(इ) भगिनी निवेदिता

प्रश्न 4. शुध्दवाक्यानाम् समक्षम् "आम्"
अशुद्ध वाक्यानाम् समक्षम् न इति लिखत -
(क) पौरुषं कुरु।
उत्तर - आम्

(ख) आत्मभावस्य विकास: एव कर्म:।
उत्तर - आम् 

(ग)जीवनस्यार्थ: उन्नति: नास्ति।
उत्तर - न

(घ) स्वार्थभाव: एव मृत्यु:।
उत्तर - आम्

(ड़) परोपकार: अपवित्रं कार्यम् अस्ति।
उत्तर - न 

प्रश्न 5. उचित पदेन रिक्तस्थानं पूरयत 
(क) प्रतिग्रहणस्य कामनां मा कुरु
                                 (कुरु/मा कुरु)
(ख) चारित्र्यबलं धारयत
                           (वारयत/धारयत)
(ग) नरेंद्रनाथस्य पिता अभिभाषक: आसीत् ।        (भाषक: / अभिभाषक:) 
(घ) अनात्मभावस्य विकास: एव अकर्म।                           (कर्म / अकर्म)
(ड़) स्वामी विवेकानंदस्य  जन्म कोलकाता नगरे अभवत् ।
              (कोलकातानगरे / मुम्बईनगरे)

प्रश्न 6. नामोल्लेख पूर्वकम् संधिविच्छेदं कुरुत।
(क) दीक्षानन्तरम्  - दीक्षा + अनन्तरं (दीर्घस्वर संधि )
(ख) प्रसिद्धोअभवत् - प्रसिद्ध: + अभवत्   ( अवग्रह संधि )
(ग) एवाकर्म: - एव + अकर्म: (दीर्घस्वर संधि )
(घ) तस्यावधारणा - तस्य + अवधारणा ( दीर्घस्वर सन्धि )
(ड़) अनेनैव - अनेन + एव( वृद्धि सन्धि )
(च) कार्यमस्ति - कार्यम् + अस्ति (स्वर संधि )

प्रश्न 7. नामोल्लेख पूर्वकम् समास विग्रहं कुरुत।
(क) लोकसेवक: - लोकस्य सेवक: ( षष्टी तत्पुरुष समास )
(ख) परोपकार: - परस्य + उपकारः (षष्टी तत्पुरुष समास )
(ग) परिव्राजकदीक्षाम् - परिव्रजकस्य दीक्षाम् ( षष्टी तत्पुरुष समास )
(घ) जीवनगति: - जीवनस्य गति: ( षष्टी तत्पुरुष समास )
(ड़) ईश्वर प्राप्ति: - ईश्वरस्य प्राप्ति: (षष्टी तत्पुरुष समास)

प्रश्न 8. मूलशब्दम् , लिङ्ग, विभक्ति, वचनं, च लिखत।
क्रम     शब्द      मूलशब्द             लिङ्ग
 (क) ज्ञानम्      ज्ञान         नपुंसक लिंग
(ख) कार्यम्       कार्य        नपुंसक लिंग
(ग) अनेन         एतत          पुल्लिंग
(घ) ईश्वर:        ईश्वर           पुल्लिंग
(ड़) दीन:        दीन             पुल्लिंग
(च) क्रीड़ासु    क्रीड़ा           स्त्रीलिंग
(छ) एतेषाम्   एतत            पुल्लिंग
(ज) सः          तत्              पुल्लिंग

प्रश्न 9. अव्ययानाम्  वाक्य प्रयोगं कुरुत ।
च, एवम्, मा, तदा, यदि ।
उत्तर -
(1) च- रामः च लक्ष्मण च वनं आगच्छता म् ।
(2) एवम् - एवम् मा कुरु ।
(3) मा - असत्यं मा वद ।
(4) तदा - यदा सः आगमिष्यति तदा अहं  मिलिष्यामी ।
(5) यदि - यदि करम् न करिष्यसि, तर्हि फलं न भविष्यति।

प्रश्न 10. 'स्वामी विवेकानंद:' इति विषयमवलम्ब्य  संस्कृते दश वाक्यानि लिखत ।
उत्तर - 
(1) स्वामी विवेकानंद बाल्यकालस्य नाम् नरेंद्रनाथ: आसीत् ।
(2) सः 12 जनवरी 1863 ख्रिस्ताब्दे कोलकाता नगरे अभवत् ।
(3) तस्य मातु: नाम् भुवनेश्वरी देवी आसीत् ।
(4) तस्य जनकस्य नाम् विश्वनाथ दत्त: आसीत् ।
(5) तस्य गुरु: रामकृष्ण परमहंस: आसीत् ।
(6) विवेकानंद: बाल्यकालात् एव कुशाग्रबुद्धि: आसीत् ।
(7) सः वेदान्त प्रचाराय अखिलं जीवनं समर्प्यामास ।
(8) शिकागो नगरे विश्वधर्म सम्मेलने सः भारतस्य प्रतिनिधि: ।
(9) तेन भारतस्य प्राचीन गौरवं विदेशेषु स्थापितम् ।
(10) तस्य संदेश: अस्ति - 'उत्तिष्ठत् जाग्रत प्राप्य वरान् निबोधत ।'

Post a Comment

0Comments

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !