Vasantotsav MP Board Class 8 Sanskrit Chapter 9

      

नवम: पाठः 

वसन्तोत्सव:

Vasantotsav MP Board Class 8 Sanskrit Chapter 9 Download Lesson, Vasantotsav MP Board Class 8 Sanskrit Chapter 9 Vodeo, Vasantotsav MP Board Class 8



Vasantotsav MP Board Class 8 Sanskrit Chapter 9

Download Lesson

Vasantotsav MP Board Class 8 Sanskrit Chapter 9 Download Lesson


Vasantotsav MP Board Class 8 Sanskrit Chapter 9

Vodeo


     

Vasantotsav MP Board Class 8 Sanskrit Chapter 9

Textual Exercise

अभ्यास 


शब्दार्थाः

चरमोत्कर्षम् = अत्यधिक उन्नत।

उल्लासः = हर्ष।

नूतनकिसलयरागः = नवीन पत्तों की शोभा।

आबालवृद्धाः = बच्चों से लेकर वृद्ध तक।

मञ्जरी = बौर (आम के बौर)।

अधिष्ठात्रीम्=मुख्यदेवीको।

पीठिका-चौकी।

वाद्ययन्त्राणाम् – (वाद्योपकरणानाम्) = बजाये जाने वाले यन्त्रों का (वीणा आदि।

विधानम् = विधि।

उपचारैः = पूजा विधि से।

महनीयः = महत्तर।

वेदाध्ययनसत्रम् = वेद की अध्ययन की अवधि।

आगमविधिना = शास्त्रवर्णित विधि से।

प्रश्न 1. एकपदेन उत्तरं लिखत -

(क) वसन्त पञ्चमी कस्य आगमनं सूचयति ?

उत्तर - ऋतुराज वसन्तस्य

(ख) केषु नूतनकिसलयराग: राजते ?

उत्तर - वृक्षेशु

(ग) कोकिलानाम् मधुरस्वर: किं आकर्षित: ?

उत्तर - चित्रम्

(घ) वसन्तोत्सवे कस्या पूजनम् भवति ?

उत्तर - सौन्दर्यस्य 

(ड़) ज्ञानस्य अधिष्ठात्री देवी का ?

उत्तर - सरस्वती 

प्रश्न 2. एकवाक्येन उत्तरं लिखत -

(क) ऋतुराज वसन्तस्य आगमन सूचना कदा भवति ?

उत्तर - ऋतुराज वसन्तस्य आगमन सूचना माद्यमासस्य शुक्ल पक्षस्य पंचम्यांं तिथौ भवति ।

(ख) आम्रेषु कीदृशा भ्रमरा: दृश्यन्ते ?

उत्तर - आम्रेषु भ्रमन्त: भ्रमरा दृश्यन्ते ।

(ग) तमिलनाडु राज्ये जना: शारदाम् कथम् अर्चयन्ति ?

उत्तर - तमिलनाडु राज्ये जना: प्रकाशिवान् हस्तलिखितान ग्रंथान् एकस्याम् पीठिकायां संस्थाप्य विविधै: उपचारै: शारदांं अर्चयन्ति ।

(घ) वसन्तोत्सव: किं किं द्योतयति ?

उत्तर - वसन्तोत्सव: भारतीयानांं उत्सवप्रियताया: शास्त्रीयं, सामाजिकं तथा वैज्ञानिकं चिंतनं द्योतयति ।

(ड़) उत्तरभारते कुत्र-कुत्र सरस्वतीपूजनं बहुमान्यम् अस्ति ?

उत्तर- उत्तरभारते बिहार प्रान्ते, बंगाल प्रान्ते तथा कश्मीर प्रदेशे सरस्वती पूजनं बहुमान्यम् अस्ति ।

प्रश्न 3. प्रश्न निर्माणं कुरुत -

(क) विविधै: पुष्पै: ऋतुराजस्य स्वागतम् भवति ।

उत्तर - विविधै: पुष्पै: कस्य स्वागतम् भवति ?

(ख) पुस्तकानाम् अपि पूजनम् भवति ।

उत्तर - केषां अपि पूजनम् भवति ?

(ग) शारदांं अर्चयन्ति ।

उत्तर - काम् अर्चयन्ति ?

(घ) सौंदर्यं कामयितुं वसन्तपूजनम् भवति ।

उत्तर - सौंदर्य कामयितुं कस्य पूजनम् भवति ?

(ड़) श्रीपंचमीनाम्ना वसन्त पञ्चमी ज्ञायते ।

उत्तर - श्रीपंचमीनाम्ना का ज्ञायते ?


प्रश्न 4. अर्थानुसारं युग्मानि योजयत -

उत्तर - 

     (अ)                                    (ब)

(क) मञ्जरी परितः    -    भ्रमरा: दृश्यंते

(ख) सरस्वतीम्         -     पूज्यंतिस्म

(ग) वसंतपंचमी        -     श्रीपंचमी

(घ) श्रावण पूर्णिमात: -   वसंतपंचमी यावत्

(ड़) प्रकृते सौंदर्यं - चर्मोत्कर्षम् प्राप्नोति ।


प्रश्न 5. नामोल्लेख पूरकं समासविग्रहं कुरुत -

(क) सरस्वती पूजनम् - सारस्वत्य: पूजनं इति ( षष्टी तत्पुरुष )

(ख) वसन्तसमये - वसन्तस्य समये ( षष्टी तत्पुरुष)

(ग) प्राचीनकाले  - प्राचीने काले (सप्तमी तत्पुरुष)

(घ) वसन्तोत्सव: - वसन्तस्य उत्सव: (षष्टी तत्पुरुष)


प्रश्न 6. नामोल्लेख पूर्वकम् संधि विच्छेदं कुरुत 

उत्तर -

(क) चर्मोत्कर्षम्  - चरम + उत्कर्षम् (गुणस्वर संधि)

(ख) पुराणेष्वपि - पुराणेषु + अपि (अयादिस्वर संधि)

(ग)  पूजनमपि  - पूजनम् + अपि (स्वर संधि)

(घ) सममेव - समम्  + एव (गुण स्वर संधि)

 प्रश्न 7. पाठात्  पंच अव्ययानि चित्वा  लिखत 

उत्तर - (1) अपि (2) च (3) सर्वत्र (4) एव यावत् (5) तथा तत्र 

Related Searches


Post a Comment

0Comments

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !