नवम: पाठः
वसन्तोत्सव:

Vasantotsav MP Board Class 8 Sanskrit Chapter 9
Download Lesson
Vasantotsav MP Board Class 8 Sanskrit Chapter 9
Vodeo
Vasantotsav MP Board Class 8 Sanskrit Chapter 9
Textual Exercise
अभ्यास
शब्दार्थाः
चरमोत्कर्षम् = अत्यधिक उन्नत।
उल्लासः = हर्ष।
नूतनकिसलयरागः = नवीन पत्तों की शोभा।
आबालवृद्धाः = बच्चों से लेकर वृद्ध तक।
मञ्जरी = बौर (आम के बौर)।
अधिष्ठात्रीम्=मुख्यदेवीको।
पीठिका-चौकी।
वाद्ययन्त्राणाम् – (वाद्योपकरणानाम्) = बजाये जाने वाले यन्त्रों का (वीणा आदि।
विधानम् = विधि।
उपचारैः = पूजा विधि से।
महनीयः = महत्तर।
वेदाध्ययनसत्रम् = वेद की अध्ययन की अवधि।
आगमविधिना = शास्त्रवर्णित विधि से।
प्रश्न 1. एकपदेन उत्तरं लिखत -
(क) वसन्त पञ्चमी कस्य आगमनं सूचयति ?
उत्तर - ऋतुराज
वसन्तस्य
(ख) केषु नूतनकिसलयराग: राजते ?
उत्तर - वृक्षेशु
(ग) कोकिलानाम् मधुरस्वर: किं आकर्षित: ?
उत्तर - चित्रम्
(घ) वसन्तोत्सवे कस्या पूजनम् भवति ?
उत्तर - सौन्दर्यस्य
(ड़) ज्ञानस्य अधिष्ठात्री देवी का ?
उत्तर - सरस्वती
प्रश्न 2. एकवाक्येन उत्तरं लिखत -
(क) ऋतुराज वसन्तस्य आगमन सूचना कदा भवति ?
उत्तर - ऋतुराज
वसन्तस्य आगमन सूचना माद्यमासस्य शुक्ल पक्षस्य पंचम्यांं तिथौ भवति ।
(ख) आम्रेषु कीदृशा भ्रमरा: दृश्यन्ते ?
उत्तर - आम्रेषु
भ्रमन्त: भ्रमरा दृश्यन्ते ।
(ग) तमिलनाडु राज्ये जना: शारदाम् कथम् अर्चयन्ति ?
उत्तर - तमिलनाडु
राज्ये जना: प्रकाशिवान् हस्तलिखितान ग्रंथान् एकस्याम् पीठिकायां संस्थाप्य
विविधै: उपचारै: शारदांं अर्चयन्ति ।
(घ) वसन्तोत्सव: किं किं द्योतयति ?
उत्तर - वसन्तोत्सव:
भारतीयानांं उत्सवप्रियताया: शास्त्रीयं, सामाजिकं तथा
वैज्ञानिकं चिंतनं द्योतयति ।
(ड़) उत्तरभारते कुत्र-कुत्र सरस्वतीपूजनं
बहुमान्यम् अस्ति ?
उत्तर- उत्तरभारते
बिहार प्रान्ते, बंगाल प्रान्ते तथा कश्मीर प्रदेशे सरस्वती पूजनं
बहुमान्यम् अस्ति ।
प्रश्न 3. प्रश्न निर्माणं कुरुत -
(क) विविधै: पुष्पै: ऋतुराजस्य स्वागतम् भवति ।
उत्तर - विविधै:
पुष्पै: कस्य स्वागतम् भवति ?
(ख) पुस्तकानाम् अपि पूजनम् भवति ।
उत्तर - केषां अपि
पूजनम् भवति ?
(ग) शारदांं अर्चयन्ति ।
उत्तर - काम्
अर्चयन्ति ?
(घ) सौंदर्यं कामयितुं वसन्तपूजनम् भवति ।
उत्तर - सौंदर्य
कामयितुं कस्य पूजनम् भवति ?
(ड़) श्रीपंचमीनाम्ना वसन्त पञ्चमी ज्ञायते ।
उत्तर -
श्रीपंचमीनाम्ना का ज्ञायते ?
प्रश्न 4. अर्थानुसारं युग्मानि योजयत -
उत्तर -
(अ)
(ब)
(क) मञ्जरी परितः - भ्रमरा: दृश्यंते
(ख) सरस्वतीम् - पूज्यंतिस्म
(ग) वसंतपंचमी - श्रीपंचमी
(घ) श्रावण पूर्णिमात: - वसंतपंचमी यावत्
(ड़) प्रकृते सौंदर्यं - चर्मोत्कर्षम् प्राप्नोति
।
प्रश्न 5. नामोल्लेख पूरकं समासविग्रहं कुरुत -
(क) सरस्वती पूजनम् - सारस्वत्य: पूजनं इति (
षष्टी तत्पुरुष )
(ख) वसन्तसमये - वसन्तस्य समये ( षष्टी तत्पुरुष)
(ग) प्राचीनकाले - प्राचीने
काले (सप्तमी तत्पुरुष)
(घ) वसन्तोत्सव: - वसन्तस्य उत्सव: (षष्टी
तत्पुरुष)
प्रश्न 6. नामोल्लेख पूर्वकम् संधि विच्छेदं कुरुत
उत्तर -
(क) चर्मोत्कर्षम् - चरम +
उत्कर्षम् (गुणस्वर संधि)
(ख) पुराणेष्वपि - पुराणेषु + अपि (अयादिस्वर
संधि)
(ग) पूजनमपि - पूजनम् + अपि (स्वर संधि)
(घ) सममेव - समम् + एव (गुण
स्वर संधि)
प्रश्न 7. पाठात् पंच अव्ययानि चित्वा लिखत
उत्तर - (1) अपि (2) च (3) सर्वत्र (4) एव यावत् (5) तथा तत्र
(क) वसन्त पञ्चमी कस्य आगमनं सूचयति ?
उत्तर - ऋतुराज
वसन्तस्य
(ख) केषु नूतनकिसलयराग: राजते ?
उत्तर - वृक्षेशु
(ग) कोकिलानाम् मधुरस्वर: किं आकर्षित: ?
उत्तर - चित्रम्
(घ) वसन्तोत्सवे कस्या पूजनम् भवति ?
उत्तर - सौन्दर्यस्य
(ड़) ज्ञानस्य अधिष्ठात्री देवी का ?
उत्तर - सरस्वती
प्रश्न 2. एकवाक्येन उत्तरं लिखत -
(क) ऋतुराज वसन्तस्य आगमन सूचना कदा भवति ?
उत्तर - ऋतुराज
वसन्तस्य आगमन सूचना माद्यमासस्य शुक्ल पक्षस्य पंचम्यांं तिथौ भवति ।
(ख) आम्रेषु कीदृशा भ्रमरा: दृश्यन्ते ?
उत्तर - आम्रेषु
भ्रमन्त: भ्रमरा दृश्यन्ते ।
(ग) तमिलनाडु राज्ये जना: शारदाम् कथम् अर्चयन्ति ?
उत्तर - तमिलनाडु
राज्ये जना: प्रकाशिवान् हस्तलिखितान ग्रंथान् एकस्याम् पीठिकायां संस्थाप्य
विविधै: उपचारै: शारदांं अर्चयन्ति ।
(घ) वसन्तोत्सव: किं किं द्योतयति ?
उत्तर - वसन्तोत्सव:
भारतीयानांं उत्सवप्रियताया: शास्त्रीयं, सामाजिकं तथा
वैज्ञानिकं चिंतनं द्योतयति ।
(ड़) उत्तरभारते कुत्र-कुत्र सरस्वतीपूजनं
बहुमान्यम् अस्ति ?
उत्तर- उत्तरभारते
बिहार प्रान्ते, बंगाल प्रान्ते तथा कश्मीर प्रदेशे सरस्वती पूजनं
बहुमान्यम् अस्ति ।
प्रश्न 3. प्रश्न निर्माणं कुरुत -
(क) विविधै: पुष्पै: ऋतुराजस्य स्वागतम् भवति ।
उत्तर - विविधै:
पुष्पै: कस्य स्वागतम् भवति ?
(ख) पुस्तकानाम् अपि पूजनम् भवति ।
उत्तर - केषां अपि
पूजनम् भवति ?
(ग) शारदांं अर्चयन्ति ।
उत्तर - काम्
अर्चयन्ति ?
(घ) सौंदर्यं कामयितुं वसन्तपूजनम् भवति ।
उत्तर - सौंदर्य
कामयितुं कस्य पूजनम् भवति ?
(ड़) श्रीपंचमीनाम्ना वसन्त पञ्चमी ज्ञायते ।
उत्तर -
श्रीपंचमीनाम्ना का ज्ञायते ?
प्रश्न 4. अर्थानुसारं युग्मानि योजयत -
उत्तर -
(अ)
(ब)
(क) मञ्जरी परितः - भ्रमरा: दृश्यंते
(ख) सरस्वतीम् - पूज्यंतिस्म
(ग) वसंतपंचमी - श्रीपंचमी
(घ) श्रावण पूर्णिमात: - वसंतपंचमी यावत्
(ड़) प्रकृते सौंदर्यं - चर्मोत्कर्षम् प्राप्नोति
।
प्रश्न 5. नामोल्लेख पूरकं समासविग्रहं कुरुत -
(क) सरस्वती पूजनम् - सारस्वत्य: पूजनं इति (
षष्टी तत्पुरुष )
(ख) वसन्तसमये - वसन्तस्य समये ( षष्टी तत्पुरुष)
(ग) प्राचीनकाले - प्राचीने
काले (सप्तमी तत्पुरुष)
(घ) वसन्तोत्सव: - वसन्तस्य उत्सव: (षष्टी
तत्पुरुष)
प्रश्न 6. नामोल्लेख पूर्वकम् संधि विच्छेदं कुरुत
उत्तर -
(क) चर्मोत्कर्षम् - चरम +
उत्कर्षम् (गुणस्वर संधि)
(ख) पुराणेष्वपि - पुराणेषु + अपि (अयादिस्वर
संधि)
(ग) पूजनमपि - पूजनम् + अपि (स्वर संधि)
(घ) सममेव - समम् + एव (गुण
स्वर संधि)
प्रश्न 7. पाठात् पंच अव्ययानि चित्वा लिखत