अष्टम: पाठः
यक्ष प्रश्ना:

Yaksha Prashna MP Board Class 8 Sanskrit Chapter 8
Download Lesson
Yaksha Prashna MP Board Class 8 Sanskrit Chapter 8
Online Lecture
अभ्यास
शब्दार्थाः
विन्दते = लाभ प्राप्त करता है।
गृहे सतः = घर में रहने वाले का।
किंस्विद् = क्या।
आतुरस्य = बीमार का।
उच्चतरम् = अधिक ऊँचा।
मरिष्यतः = मरने वाले का।
खात् = आकाश से।
सार्थः = धनयुक्त/अर्थसहित।
शीघ्रतरम् = अधिक गतिशील, तेज।
भिषग् = वैद्य।
वातात् = वायु से।
वः = तुम सब का।
बहुतरम् = बहुत फैलने वाली।
परायणम् = अनन्य भक्त।
तृणात् = तिनके से।
सापत्नम् = सौतेले भाई (नकुल) को।
प्रसतः = विदेश में रहने वाले का।
साम्प्रतम् = इस समय।
प्रश्न 1. एकवाक्येन उत्तरं लिखत
(क) का तृणात् बहुतरी ?
उत्तर- चिंता तृणात् बहुतरी ।
(ख) गृहे सत: किं मित्रम् ?
उत्तर - गृहे सत: भार्या मित्रम् ।
(ग) युधिष्ठिरस्य मातु: नाम किं ?
उत्तर - युधिष्ठिरस्य मातु: नाम कुंती आसीत् ।
(घ) मरिष्यत: मित्रम् किं ?
उत्तर - मरिष्यत: मित्रम् दानम् ।
(ड़) नकुलस्य मातु: नाम् किं ?
उत्तर - नकुलस्य मातु: नाम् माद्री आसीत् ।
(च) प्रसन्नो भूत्वा यक्ष: किं अकरोत ?
उत्तर - प्रसन्नो भूत्वा यक्ष: सर्वेभ्यः जीवनं दत्तवान ।
प्रश्न 2. एकपदेन उत्तरं लिखत -
(क) भूमे: गुरुतरा का ?
उत्तर - माता
(ख) खात् उच्चतर: क: ?
उत्तर - पिता
(ग) वातात शीघ्रतरं किं ?
उत्तर - मन:
(घ) प्रवसत: किं मित्रम् ?
उत्तर - सार्थ:
(ड़) आतुरस्य मित्रं किं ?
उत्तर - भिषड़ ।
प्रश्न 3. कोष्ठ प्रदत्तै: शब्दै: सह उचित्तं विभक्ति प्रयुज्य रिक्तस्थानि पूर्तिम् कुरुत
उत्तर -
(क) चिन्ता तृणात् बहुतरी भवति। (तृण)
(ख) माता भूमे: गुरुतरा अस्ति । (भूमि)
(ग) वायो: मन: शीघ्रतरं भवति । (मन)
(घ) भार्या ममगृहे सत: मित्रम् भवति ।
(मित्र)
(ड़) आतुरस्य भिषग् मित्रम् अस्ति । (आतुर)
प्रश्न 4. युग्म निर्माणं कुरुत -
उत्तर -
(अ) (ब)
(क) माता गुरुतरा - भूमे:
(ख) वातात् शीघ्रतरं - मन:
(ग) गृहे मित्रम् - भार्या
(घ) तृणात् बहुतरी - चिंता
(ड़) मरिष्यत: मित्रम् - दानम्
(च) प्रवसतो मित्रम् - सार्थ:
प्रश्न 5. उदहरणानुसारं निम्नलिखित पदानां समानार्थक पदानि लिखत -
उत्तर -
(1) भूमे: - पृथिव्या:
(2) वातात् - पवनात्
(3) आतुरस्य - रोगिजनस्य
(4) तृणात् - कुशात्
(5) भ्रातृणाम् - बन्धुजनानाम्
(6) मातृभ्याम - जननीभ्याम्