Yaksha Prashna MP Board Class 8 Sanskrit Chapter 8

      

अष्टम: पाठः

यक्ष प्रश्ना:


Yaksha Prashna MP Board Class 8 Sanskrit Chapter 8, Title Page



Yaksha Prashna MP Board Class 8 Sanskrit Chapter 8

Download Lesson

Yaksha Prashna MP Board Class 8 Sanskrit Chapter 8


Yaksha Prashna MP Board Class 8 Sanskrit Chapter 8

Online Lecture



  

अभ्यास


शब्दार्थाः


विन्दते = लाभ प्राप्त करता है। 

गृहे सतः = घर में रहने वाले का। 

किंस्विद् = क्या।

आतुरस्य = बीमार का।

उच्चतरम् = अधिक ऊँचा।

मरिष्यतः = मरने वाले का।

खात् = आकाश से।

सार्थः = धनयुक्त/अर्थसहित।

शीघ्रतरम् = अधिक गतिशील, तेज। 

भिषग् = वैद्य।

वातात् = वायु से।

वः = तुम सब का।

बहुतरम् = बहुत फैलने वाली।

परायणम् = अनन्य भक्त।

तृणात् = तिनके से।

सापत्नम् = सौतेले भाई (नकुल) को।

प्रसतः = विदेश में रहने वाले का।

साम्प्रतम् = इस समय।


प्रश्न 1. एकवाक्येन उत्तरं लिखत

(क) का तृणात् बहुतरी ?

उत्तर- चिंता तृणात् बहुतरी ।

(ख) गृहे सत: किं मित्रम् ?

उत्तर - गृहे सत: भार्या मित्रम् ।

(ग) युधिष्ठिरस्य मातु: नाम किं ?
उत्तर - युधिष्ठिरस्य मातु: नाम कुंती आसीत् ।

(घ) मरिष्यत: मित्रम् किं ?
उत्तर - मरिष्यत: मित्रम् दानम् ।

(ड़) नकुलस्य मातु: नाम् किं ?
उत्तर - नकुलस्य मातु: नाम् माद्री आसीत् ।

(च) प्रसन्नो भूत्वा यक्ष: किं अकरोत ?
उत्तर - प्रसन्नो भूत्वा यक्ष: सर्वेभ्यः जीवनं दत्तवान ।

प्रश्न 2. एकपदेन उत्तरं लिखत -
(क) भूमे: गुरुतरा का ?
उत्तर - माता

(ख) खात् उच्चतर: क: ?
उत्तर - पिता

(ग) वातात शीघ्रतरं किं ?
उत्तर - मन:

(घ) प्रवसत: किं मित्रम् ?
उत्तर - सार्थ:

(ड़) आतुरस्य मित्रं किं ?
उत्तर - भिषड़ ।

प्रश्न 3. कोष्ठ प्रदत्तै: शब्दै: सह उचित्तं विभक्ति प्रयुज्य रिक्तस्थानि पूर्तिम् कुरुत
उत्तर -
(क) चिन्ता तृणात् बहुतरी भवति। (तृण)
(ख) माता भूमे: गुरुतरा अस्ति । (भूमि)
(ग) वायो: मन: शीघ्रतरं भवति । (मन)
(घ) भार्या ममगृहे सत: मित्रम् भवति ।
(मित्र)
(ड़) आतुरस्य भिषग् मित्रम् अस्ति । (आतुर)

प्रश्न 4. युग्म निर्माणं कुरुत -
उत्तर -
(अ)                              (ब)
(क) माता गुरुतरा        - भूमे:
(ख) वातात् शीघ्रतरं     - मन:
(ग) गृहे मित्रम्            - भार्या
(घ) तृणात् बहुतरी       - चिंता
(ड़) मरिष्यत: मित्रम्    - दानम्
(च) प्रवसतो मित्रम्      - सार्थ:

प्रश्न 5. उदहरणानुसारं निम्नलिखित पदानां समानार्थक पदानि लिखत -
उत्तर -
(1) भूमे: - पृथिव्या:
(2) वातात् - पवनात्
(3) आतुरस्य - रोगिजनस्य
(4) तृणात् - कुशात्
(5) भ्रातृणाम् - बन्धुजनानाम्
(6) मातृभ्याम - जननीभ्याम्

Related Searches

Post a Comment

0Comments

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !