Lokhitam Mam Karniyam | MP Board | Class 8 | Sanskrit | Chapter 1

   

प्रथम: पाठ:

 लोकहितं मम् करणीयम




MP Board Class 8 Sanskrit Chapter 1 Lokhitam Mam Karniyam

Download Lesson


MP Board Class 8 Sanskrit Chapter 1 Lokhitam Mam Karniyam

Video




          

MP Board Class 8 Sanskrit Chapter 1 Lokhitam Mam Karniyam

Solution

अभ्यास 

प्रश्न 1. एकपदेन उत्तरं लिखत -
(क) मनसा किम् करणीयम् ?
उत्तर - स्मरणीयम्

(ख) वचसा किम् करणीयम् ?
उत्तर - वंदनीयम्

(ग) कस्मिन् न रमणीयम् ?
उत्तर - भोग-भवने

(घ) किं न गणनीयम् ?
उत्तर - दुःखम्

(ड़) किं न मननीयम् ?
उत्तर - निजसौख्यम्

प्रश्न 2. एकवाक्येन उत्तरं लिखत -

(क) कुत्र त्वरणीयम् ?
उत्तर - कार्यक्षेत्रे त्वरणीयम् ।

(ख) कस्मिन् तरणीयम्?
उत्तर - दुःख सागरे तरणीयम् ।

(ग) कुत्र चरणीयम् ?
उत्तर - कष्टपर्वते चरणीयम् ।

(घ) विपत्ति-विपिने किं करणीयम् ?
उत्तर - विपत्ति-विपिने भ्रमणीयम् ।

(ड़) कुत्र सअचरणीयम् ?
उत्तर - गह्वरे सअचरणीयम् ।

प्रश्न 3. उचितं योजयत -
      (अ)                                    (ब)
(क) मनसा        - सततं स्मरणीयम्
(ख) वचसा   - सततं वंदनीयम्
(ग) भोगभवने  - न रमणीयम्
(घ) लोकहितं  - करणीयम्
(ड़) अहर्निशं  - जागरणीयम्

प्रश्न 4. शुद्धवाक्यानाम् 'आम्' अशुद्ध वाक्यानाम् 'न'इति लिखत -
(क) कष्टपर्वते चरणीयम् ।
उत्तर - आम्

(ख) दुःखसागरे न तरणीयम्
उत्तर - न

(ग) न जातु दुःखं गणनीयम् ।
उत्तर - आम्

(घ) विपत्ति-विपिने न भ्रमणीयम् ।
उत्तर - न

(ड़) अहर्निशं जागरणीयम् ।
उत्तर - आम्

प्रश्न 5. उचितपदेन रिक्तस्थानम् पूरयत

उत्तर - (क) बन्धुजा ये स्थिताः गह्वरे। (गह्वरे / सागरे)
(ख) लोकहितं करणीयम् । ( वंदनीयम् / करणीयम् )
(ग) भोगभवने न रमणीयम् । ( रमणीयम्
/ न रमणीयम् )
(घ) कार्यक्षेत्रे त्वरणीयम् । ( तरणीयम् / त्वरणीयम् )
(ड़) कष्टपर्वते चरणीयम् । ( करणीयम् / चरणीयम् )

प्रश्न 6. नामोल्लेखपूर्वकम् समास विग्रहं कुरुत -
उत्तर
(क) लोकहितम् - लोकस्य हितम् ( षष्टी तत्पुरुष )
(ख) भोगभवने - भोगस्य भवने ( षष्टी तत्पुरुष )
(ग) कार्यक्षेत्रे - कार्यस्य क्षेत्रे ( षष्टी तत्पुरुष )
(घ) दुःखसागरे - दुःखानाम् सागरे ( षष्टी तत्पुरुष )
(ड़) कष्टपर्वते - कष्टानाम् पर्वते ( षष्टी तत्पुरुष )

प्रश्न 7. रिक्त स्थानं पूरयत -
(क) न जातु दुःखं गणनीयम्, न च निज सौख्यम् मननीयम्।
कार्यक्षेत्रे त्वरणीयम्, लोकहितं मम करणीयम्।
(ख) दुःखसागरे तरणीयम्, कष्टपर्वते चरणीयम्।
विपत्ति-विपिने भ्रमणीयम्, लोकहितं मम करणीयम्।

प्रश्न 8. उदाहरण अनुसारम् धातु प्रत्यायच्छ पृथक कुरुत -
उत्तर -
उदाहरणम् धातु: + प्रत्यय:
करणीयम् कृ + अनीयम्
(क) स्मरणीयम् स्मृ + अनीयम्
(ख) रमणीयम् रम् + अनीयम्
(ग) शयनीयम् शय् + अनीयम्
(घ) जागरणीयम् जागृ + अनीयम्
(ड़) गणनीयम् गण् + अनीयम्
(च) मननीयम् मन् + अनीयम्
(छ) त्वरणीयम् त्वर् + अनीयम्
(ज) तरणीयम् तर् + अनीयम्
(झ) भ्रमणीयम् भ्रम् + अनीयम्
(ञ) सञ्चचरणीयम् सञचर + अनीयम्


प्रश्न 9. "मम कर्तव्यं" इति विषयमवलम्वब्य संस्कृते दशवाक्यानि लिखत -
(1) वचसा सततं वंदनीयम् ।
(2) लोकहितम् मम करणीयम् ।
(3) भोगभवने न रमणीयम् ।
(4) दुःखं न गणनीयम् ।
(5) निज सौख्यम् न मननीयम् ।
(6) दुःख सागरे तरणीयम् ।
(7) विपत्ति-विपिने भ्रमणीयम् ।
(8) सत्संगति कर्णीयम् ।
(9) मनसा सततं स्मरणीयम् ।
(10) कार्यक्षेत्रे त्वरणीयम् ।
(11) जननी-जनक गुरुजनानाम् आदरं कर्तव्यम् ।

प्रश्न 10. "लोकहितं मम करणीयम्" इत्स्मिन पाठे आव्यनि चित्वा लिखत -
उत्तर - सततं, न, च, तत्र ।


Post a Comment

1Comments

Post a Comment

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !